वांछित मन्त्र चुनें

त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त । दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रज॑: ॥

अंग्रेज़ी लिप्यंतरण

tyaṁ cid aśvaṁ na vājinam areṇavo yam atnata | dṛḻhaṁ granthiṁ na vi ṣyatam atriṁ yaviṣṭham ā rajaḥ ||

पद पाठ

त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त । दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥ १०.१४३.२

ऋग्वेद » मण्डल:10» सूक्त:143» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:1» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यं त्यं चित्) जिस उस ही (वाजिनम्-अश्वं न) बलवान् घोड़े की भाँति भोक्ता आत्मा को (अरेणवः-अत्नत) न जाती हुई वासनाएँ तानती हैं-खींचती हैं (दृढं ग्रन्थिं न) दृढ़ ग्रन्थिवाले ग्रन्थि में  बँधे जैसे (यविष्ठम्-अत्रिम्) अत्यन्त युवा भोक्ता आत्मा को (विष्यतम्) हे अध्यापक, उपदेशक ! तुम छुड़ाते हो (आ रजः) जब तक राग रहता है ॥२॥
भावार्थभाषाः - घोड़े के समान बलवान् आत्मा जब भोक्ता बन जाता है, तो उसके अन्दर वर्तमान वासनाएँ ऐसे अपने ताने बने में फँसा लेती हैं-आकर्षित कर लेती हैं, फिर यह दृढ़ बन्धन में फँस जाता है, ऐसे उपासक और उपदेशक अपने अध्यात्मप्रवचनों द्वारा इसके राग को छिन्न-भिन्न करके छुड़ाते हैं, निर्बन्धन बना देते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यं त्यं चित्-वाजिनम्-अश्वं न) यं तं खलु बलवन्तमश्वमिवात्तारं भोक्तारं जीवात्मानं (अरेणवः-अत्नत) न गच्छन्त्यो वासनाः “री गतौ” [क्र्यादि०] ततः “अभिकृरीभ्यो निच्च-नुः” [उणादि० ३।३८] तन्वन्ति कर्षन्ति (दृढं ग्रन्थिं न) दृढं ग्रन्थिं ग्रन्थिमन्तमिव (यविष्ठम्-अत्रिम्) तं युवतमं भोक्तारमात्मानं (विष्यतम्) विमुञ्चतम्-विमोचयथः (आ रजः) यावद्रञ्जनम् ॥२॥